संस्कृत शब्दरूप - चरम (Samskrit Shabdroop - चरम)

चरम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

चरमः

चरमौ

चरमाः

द्वितीया

चरमम्

चरमौ

चरमान्

तृतीया

चरमेण

चरमाभ्याम्

चरमैः

चतुर्थी

चरमाय

चरमाभ्याम्

चरमेभ्यः

पञ्चमी

चरमात् / चरमाद्

चरमाभ्याम्

चरमेभ्यः

षष्ठी

चरमस्य

चरमयोः

चरमाणाम्

सप्तमी

चरमे

चरमयोः

चरमेषु

सम्बोधनम्

हे चरम !

हे चरमौ !

हे चरमाः !