संस्कृत शब्दरूप - अल्प (Samskrit Shabdroop - अल्प)

अल्प

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अल्पः

अल्पौ

अल्पाः

द्वितीया

अल्पम्

अल्पौ

अल्पान्

तृतीया

अल्पेन

अल्पाभ्याम्

अल्पैः

चतुर्थी

अल्पाय

अल्पाभ्याम्

अल्पेभ्यः

पञ्चमी

अल्पात् / अल्पाद्

अल्पाभ्याम्

अल्पेभ्यः

षष्ठी

अल्पस्य

अल्पयोः

अल्पानाम्

सप्तमी

अल्पे

अल्पयोः

अल्पेषु

सम्बोधनम्

हे अल्प !

हे अल्पौ !

हे अल्पाः !