Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - दृम्भू (Samskrit Shabdroop - दृम्भू)

दृम्भू

ऊकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमादृम्भूःदृम्भ्वौदृम्भ्वः
द्वितीया (to)दृम्भूम्दृम्भ्वौदृम्भून्
तृतीया (by/with/through)दृम्भ्वादृम्भूभ्याम्दृम्भूभिः
चतुर्थी (to/for)दृम्भ्वेदृम्भूभ्याम्दृम्भूभ्यः
पञ्चमी (from)दृम्भ्वःदृम्भूभ्याम्दृम्भूभ्यः
षष्ठी (of/'s)दृम्भ्वःदृम्भ्वोःदृम्भ्वाम्
सप्तमी (in/on/at/among)दृम्भ्विदृम्भ्वोःदृम्भूषु
सम्बोधनम् (O!)हे दृम्भूः !हे दृम्भ्वौ !हे दृम्भ्वः !