संस्कृत शब्दरूप - दृम्भू (Samskrit Shabdroop - दृम्भू)

दृम्भू

ऊकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

दृम्भूः

दृम्भ्वौ

दृम्भ्वः

द्वितीया

दृम्भूम्

दृम्भ्वौ

दृम्भून्

तृतीया

दृम्भ्वा

दृम्भूभ्याम्

दृम्भूभिः

चतुर्थी

दृम्भ्वे

दृम्भूभ्याम्

दृम्भूभ्यः

पञ्चमी

दृम्भ्वः

दृम्भूभ्याम्

दृम्भूभ्यः

षष्ठी

दृम्भ्वः

दृम्भ्वोः

दृम्भ्वाम्

सप्तमी

दृम्भ्वि

दृम्भ्वोः

दृम्भूषु

सम्बोधनम्

हे दृम्भूः !

हे दृम्भ्वौ !

हे दृम्भ्वः !