Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - वर्षाभू (Samskrit Shabdroop - वर्षाभू)

वर्षाभू

ऊकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमावर्षाभूःवर्षाभ्वौवर्षाभ्वः
द्वितीया (to)वर्षाभ्वम्वर्षाभ्वौवर्षाभ्वः
तृतीया (by/with/through)वर्षाभ्वावर्षाभूभ्याम्वर्षाभूभिः
चतुर्थी (to/for)वर्षाभ्वेवर्षाभूभ्याम्वर्षाभूभ्यः
पञ्चमी (from)वर्षाभ्वःवर्षाभूभ्याम्वर्षाभूभ्यः
षष्ठी (of/'s)वर्षाभ्वःवर्षाभ्वोःवर्षाभ्वाम्
सप्तमी (in/on/at/among)वर्षाभ्विवर्षाभ्वोःवर्षाभूषु
सम्बोधनम् (O!)हे वर्षाभूः !हे वर्षाभ्वौ !हे वर्षाभ्वः !