संस्कृत शब्दरूप - वर्षाभू (Samskrit Shabdroop - वर्षाभू)

वर्षाभू

ऊकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

वर्षाभूः

वर्षाभ्वौ

वर्षाभ्वः

द्वितीया

वर्षाभ्वम्

वर्षाभ्वौ

वर्षाभ्वः

तृतीया

वर्षाभ्वा

वर्षाभूभ्याम्

वर्षाभूभिः

चतुर्थी

वर्षाभ्वे

वर्षाभूभ्याम्

वर्षाभूभ्यः

पञ्चमी

वर्षाभ्वः

वर्षाभूभ्याम्

वर्षाभूभ्यः

षष्ठी

वर्षाभ्वः

वर्षाभ्वोः

वर्षाभ्वाम्

सप्तमी

वर्षाभ्वि

वर्षाभ्वोः

वर्षाभूषु

सम्बोधनम्

हे वर्षाभूः !

हे वर्षाभ्वौ !

हे वर्षाभ्वः !