Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पिपठिष् (Samskrit Shabdroop - पिपठिष्)

पिपठिष्

षकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापिपठीःपिपठिषौपिपठिषः
द्वितीया (to)पिपठिषम्पिपठिषौपिपठिषः
तृतीया (by/with/through)पिपठिषापिपठीर्भ्याम्पिपठीर्भिः
चतुर्थी (to/for)पिपठिषेपिपठीर्भ्याम्पिपठीर्भ्यः
पञ्चमी (from)पिपठिषःपिपठीर्भ्याम्पिपठीर्भ्यः
षष्ठी (of/'s)पिपठिषःपिपठिषोःपिपठिषाम्
सप्तमी (in/on/at/among)पिपठिषिपिपठिषोःपिपठीःषु / पिपठीष्षु
सम्बोधनम् (O!)हे पिपठीः!हे पिपठिषौ!हे पिपठिषः!