Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - श्री (Samskrit Shabdroop - श्री)

श्री

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाश्रीःश्रियौश्रियः
द्वितीया (to)श्रियम्श्रियौश्रियः
तृतीया (by/with/through)श्रियाश्रीभ्याम्श्रीभिः
चतुर्थी (to/for)श्रियै / श्रियेश्रीभ्याम्श्रीभ्यः
पञ्चमी (from)श्रियाः / श्रियःश्रीभ्याम्श्रीभ्यः
षष्ठी (of/'s)श्रियाः / श्रियःश्रियोःश्रीणाम् / श्रियाम्
सप्तमी (in/on/at/among)श्रियि / श्रियाम्श्रियोःश्रीषु
सम्बोधनम् (O!)हे श्रीः!हे श्रियौ!हे श्रियः!