#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - श्री (Samskrit Shabdroop - श्री)

श्री

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

श्रीः

श्रियौ

श्रियः

द्वितीया

श्रियम्

श्रियौ

श्रियः

तृतीया

श्रिया

श्रीभ्याम्

श्रीभिः

चतुर्थी

श्रियै / श्रिये

श्रीभ्याम्

श्रीभ्यः

पञ्चमी

श्रियाः / श्रियः

श्रीभ्याम्

श्रीभ्यः

षष्ठी

श्रियाः / श्रियः

श्रियोः

श्रीणाम् / श्रियाम्

सप्तमी

श्रियि / श्रियाम्

श्रियोः

श्रीषु

सम्बोधनम्

हे श्रीः!

हे श्रियौ!

हे श्रियः!