Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - जक्षत् (Samskrit Shabdroop - जक्षत्)

जक्षत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाजक्षत् / जक्षद्जक्षतौजक्षतः
द्वितीया (to)जक्षतम्जक्षतौजक्षतः
तृतीया (by/with/through)जक्षताजक्षद्भ्याम्जक्षद्भिः
चतुर्थी (to/for)जक्षतेजक्षद्भ्याम्जक्षद्भ्यः
पञ्चमी (from)जक्षतःजक्षद्भ्याम्जक्षद्भ्यः
षष्ठी (of/'s)जक्षतःजक्षतोःजक्षताम्
सप्तमी (in/on/at/among)जक्षतिजक्षतोःजक्षत्सु
सम्बोधनम् (O!)हे जक्षत्! / हे जक्षद्!हे जक्षतौ!हे जक्षतः!