#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - जक्षत् (Samskrit Shabdroop - जक्षत्)

जक्षत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

जक्षत् / जक्षद्

जक्षतौ

जक्षतः

द्वितीया

जक्षतम्

जक्षतौ

जक्षतः

तृतीया

जक्षता

जक्षद्भ्याम्

जक्षद्भिः

चतुर्थी

जक्षते

जक्षद्भ्याम्

जक्षद्भ्यः

पञ्चमी

जक्षतः

जक्षद्भ्याम्

जक्षद्भ्यः

षष्ठी

जक्षतः

जक्षतोः

जक्षताम्

सप्तमी

जक्षति

जक्षतोः

जक्षत्सु

सम्बोधनम्

हे जक्षत्! / हे जक्षद्!

हे जक्षतौ!

हे जक्षतः!