संस्कृत शब्दरूप - अन्यतम (Samskrit Shabdroop - अन्यतम)

अन्यतम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्यतमः

अन्यतमौ

अन्यतमाः

द्वितीया

अन्यतमम्

अन्यतमौ

अन्यतमान्

तृतीया

अन्यतमेन

अन्यतमाभ्याम्

अन्यतमैः

चतुर्थी

अन्यतमाय

अन्यतमाभ्याम्

अन्यतमेभ्यः

पञ्चमी

अन्यतमात् / अन्यतमाद्

अन्यतमाभ्याम्

अन्यतमेभ्यः

षष्ठी

अन्यतमस्य

अन्यतमयोः

अन्यतमानाम्

सप्तमी

अन्यतमे

अन्यतमयोः

अन्यतमेषु

सम्बोधनम्

हे अन्यतम !

हे अन्यतमौ !

हे अन्यतमाः !