#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - दधृष् (Samskrit Shabdroop - दधृष्)

दधृष्

षकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

दधृक् / दधृग्

दधृषौ

दधृषः

द्वितीया

दधृषम्

दधृषौ

दधृषः

तृतीया

दधृषा

दधृग्भ्याम्

दधृग्भिः

चतुर्थी

दधृषे

दधृग्भ्याम्

दधृग्भ्यः

पञ्चमी

दधृषः

दधृग्भ्याम्

दधृग्भ्यः

षष्ठी

दधृषः

दधृषोः

दधृषाम्

सप्तमी

दधृषि

दधृषोः

दधृक्षु

सम्बोधनम्

हे दधृक्! / हे दधृग्!

हे दधृषौ!

हे दधृषः!