#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उष्णिह् (Samskrit Shabdroop - उष्णिह्)

उष्णिह्

षकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

रत्नमुट् / रत्नमुड्

रत्नमुषौ

रत्नमुषः

द्वितीया

रत्नमुषम्

रत्नमुषौ

रत्नमुषः

तृतीया

रत्नमुषा

रत्नमुड्भ्याम्

रत्नमुड्भिः

चतुर्थी

रत्नमुषे

रत्नमुड्भ्याम्

रत्नमुड्भ्यः

पञ्चमी

रत्नमुषः

रत्नमुड्भ्याम्

रत्नमुड्भ्यः

षष्ठी

रत्नमुषः

रत्नमुषोः

रत्नमुषाम्

सप्तमी

रत्नमुषि

रत्नमुषोः

रत्नमुट्त्सु / रत्नमुट्सु

सम्बोधनम्

हे रत्नमुट्! / हे रत्नमुड्!

हे रत्नमुषौ!

हे रत्नमुषः!