#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - विविक्ष् (Samskrit Shabdroop - विविक्ष्)

विविक्ष्

षकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

विविट् / विविड्

विविक्षौ

विविक्षः

द्वितीया

विविक्षम्

विविक्षौ

विविक्षः

तृतीया

विविक्षा

विविड्भ्याम्

विविड्भिः

चतुर्थी

विविक्षे

विविड्भ्याम्

विविड्भ्यः

पञ्चमी

विविक्षः

विविड्भ्याम्

विविड्भ्यः

षष्ठी

विविक्षः

विविक्षोः

विविक्षाम्

सप्तमी

विविक्षि

विविक्षोः

विविट्त्सु / विविट्सु

सम्बोधनम्

हे विविट् ! / हे विविड्!

हे विविक्षौ!

हे विविक्षः!