Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - जार (Samskrit Shabdroop - जार)

जार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा--जाराः
द्वितीया (to)--जारान्
तृतीया (by/with/through)--जारैः
चतुर्थी (to/for)--जारेभ्यः
पञ्चमी (from)--जारेभ्यः
षष्ठी (of/'s)--जाराणाम्
सप्तमी (in/on/at/among)--जारेषु
सम्बोधनम् (O!)--हे जाराः!