#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - जार (Samskrit Shabdroop - जार)

जार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

-

-

जाराः

द्वितीया

-

-

जारान्

तृतीया

-

-

जारैः

चतुर्थी

-

-

जारेभ्यः

पञ्चमी

-

-

जारेभ्यः

षष्ठी

-

-

जाराणाम्

सप्तमी

-

-

जारेषु

सम्बोधनम्

-

-

हे जाराः!