#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋत्विज् (Samskrit Shabdroop - ऋत्विज्)

ऋत्विज्

जकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋत्विक् / ऋत्विग्

ऋत्विजौ

ऋत्विजः

द्वितीया

ऋत्विजम्

ऋत्विजौ

ऋत्विजः

तृतीया

ऋत्विजा

ऋत्विग्भ्याम्

ऋत्विग्भिः

चतुर्थी

ऋत्विजे

ऋत्विग्भ्याम्

ऋत्विग्भ्यः

पञ्चमी

ऋत्विजः

ऋत्विग्भ्याम्

ऋत्विग्भ्यः

षष्ठी

ऋत्विजः

ऋत्विजोः

ऋत्विजाम्

सप्तमी

ऋत्विजि

ऋत्विजोः

ऋत्विक्षु

सम्बोधनम्

हे ऋत्विक्! / हे ऋत्विग्!

हे ऋत्विजौ!

हे ऋत्विजः!