#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अङ्क्य (Samskrit Shabdroop - अङ्क्य)

अङ्क्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अङ्क्यः

अङ्क्यौ

अङ्क्याः

द्वितीया

अङ्क्यम्

अङ्क्यौ

अङ्क्यान्

तृतीया

अङ्क्येन

अङ्क्याभ्याम्

अङ्क्यैः

चतुर्थी

अङ्क्याय

अङ्क्याभ्याम्

अङ्क्येभ्यः

पञ्चमी

अङ्क्यात् / अङ्क्याद्

अङ्क्याभ्याम्

अङ्क्येभ्यः

षष्ठी

अङ्क्यस्य

अङ्क्ययोः

अङ्क्यानाम्

सप्तमी

अङ्क्ये

अङ्क्ययोः

अङ्क्येषु

सम्बोधनम्

हे अङ्क्य!

हे अङ्क्यौ!

हे अङ्क्याः!