Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्ग (Samskrit Shabdroop - अङ्ग)

अङ्ग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्गःअङ्गौअङ्गाः
द्वितीया (to)अङ्गम्अङ्गौअङ्गान्
तृतीया (by/with/through)अङ्गेनअङ्गाभ्याम्अङ्गैः
चतुर्थी (to/for)अङ्गायअङ्गाभ्याम्अङ्गेभ्यः
पञ्चमी (from)अङ्गात् / अङ्गाद्अङ्गाभ्याम्अङ्गेभ्यः
षष्ठी (of/'s)अङ्गस्यअङ्गयोःअङ्गानाम्
सप्तमी (in/on/at/among)अङ्गेअङ्गयोःअङ्गेषु
सम्बोधनम् (O!)हे अङ्ग!हे अङ्गौ!हे अङ्गाः!