#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अङ्कयितव्य (Samskrit Shabdroop - अङ्कयितव्य)

अङ्कयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अङ्कयितव्यः

अङ्कयितव्यौ

अङ्कयितव्याः

द्वितीया

अङ्कयितव्यम्

अङ्कयितव्यौ

अङ्कयितव्यान्

तृतीया

अङ्कयितव्येन

अङ्कयितव्याभ्याम्

अङ्कयितव्यैः

चतुर्थी

अङ्कयितव्याय

अङ्कयितव्याभ्याम्

अङ्कयितव्येभ्यः

पञ्चमी

अङ्कयितव्यात् / अङ्कयितव्याद्

अङ्कयितव्याभ्याम्

अङ्कयितव्येभ्यः

षष्ठी

अङ्कयितव्यस्य

अङ्कयितव्ययोः

अङ्कयितव्यानाम्

सप्तमी

अङ्कयितव्ये

अङ्कयितव्ययोः

अङ्कयितव्येषु

सम्बोधनम्

हे अङ्कयितव्य!

हे अङ्कयितव्यौ!

हे अङ्कयितव्याः!