#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अङ्कयमान (Samskrit Shabdroop - अङ्कयमान)

अङ्कयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अङ्कयमानः

अङ्कयमानौ

अङ्कयमानाः

द्वितीया

अङ्कयमानम्

अङ्कयमानौ

अङ्कयमानान्

तृतीया

अङ्कयमानेन

अङ्कयमानाभ्याम्

अङ्कयमानैः

चतुर्थी

अङ्कयमानाय

अङ्कयमानाभ्याम्

अङ्कयमानेभ्यः

पञ्चमी

अङ्कयमानात् / अङ्कयमानाद्

अङ्कयमानाभ्याम्

अङ्कयमानेभ्यः

षष्ठी

अङ्कयमानस्य

अङ्कयमानयोः

अङ्कयमानानाम्

सप्तमी

अङ्कयमाने

अङ्कयमानयोः

अङ्कयमानेषु

सम्बोधनम्

हे अङ्कयमान!

हे अङ्कयमानौ!

हे अङ्कयमानाः!