Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्कयमान (Samskrit Shabdroop - अङ्कयमान)

अङ्कयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्कयमानःअङ्कयमानौअङ्कयमानाः
द्वितीया (to)अङ्कयमानम्अङ्कयमानौअङ्कयमानान्
तृतीया (by/with/through)अङ्कयमानेनअङ्कयमानाभ्याम्अङ्कयमानैः
चतुर्थी (to/for)अङ्कयमानायअङ्कयमानाभ्याम्अङ्कयमानेभ्यः
पञ्चमी (from)अङ्कयमानात् / अङ्कयमानाद्अङ्कयमानाभ्याम्अङ्कयमानेभ्यः
षष्ठी (of/'s)अङ्कयमानस्यअङ्कयमानयोःअङ्कयमानानाम्
सप्तमी (in/on/at/among)अङ्कयमानेअङ्कयमानयोःअङ्कयमानेषु
सम्बोधनम् (O!)हे अङ्कयमान!हे अङ्कयमानौ!हे अङ्कयमानाः!