Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्कायक (Samskrit Shabdroop - अङ्कायक)

अङ्कायक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्कायकःअङ्कायकौअङ्कायकाः
द्वितीया (to)अङ्कायकम्अङ्कायकौअङ्कायकान्
तृतीया (by/with/through)अङ्कायकेनअङ्कायकाभ्याम्अङ्कायकैः
चतुर्थी (to/for)अङ्कायकायअङ्कायकाभ्याम्अङ्कायकेभ्यः
पञ्चमी (from)अङ्कायकात् / अङ्कायकाद्अङ्कायकाभ्याम्अङ्कायकेभ्यः
षष्ठी (of/'s)अङ्कायकस्यअङ्कायकयोःअङ्कायकानाम्
सप्तमी (in/on/at/among)अङ्कायकेअङ्कायकयोःअङ्कायकेषु
सम्बोधनम् (O!)हे अङ्कायक!हे अङ्कायकौ!हे अङ्कायकाः!