#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अङ्कमान (Samskrit Shabdroop - अङ्कमान)

अङ्कमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अङ्कमानः

अङ्कमानौ

अङ्कमानाः

द्वितीया

अङ्कमानम्

अङ्कमानौ

अङ्कमानान्

तृतीया

अङ्कमानेन

अङ्कमानाभ्याम्

अङ्कमानैः

चतुर्थी

अङ्कमानाय

अङ्कमानाभ्याम्

अङ्कमानेभ्यः

पञ्चमी

अङ्कमानात् / अङ्कमानाद्

अङ्कमानाभ्याम्

अङ्कमानेभ्यः

षष्ठी

अङ्कमानस्य

अङ्कमानयोः

अङ्कमानानाम्

सप्तमी

अङ्कमाने

अङ्कमानयोः

अङ्कमानेषु

सम्बोधनम्

हे अङ्कमान!

हे अङ्कमानौ!

हे अङ्कमानाः!