संस्कृत शब्दरूप - अङ्कमान (Samskrit Shabdroop - अङ्कमान)
अङ्कमान
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अङ्कमानः | अङ्कमानौ | अङ्कमानाः |
द्वितीया (to) | अङ्कमानम् | अङ्कमानौ | अङ्कमानान् |
तृतीया (by/with/through) | अङ्कमानेन | अङ्कमानाभ्याम् | अङ्कमानैः |
चतुर्थी (to/for) | अङ्कमानाय | अङ्कमानाभ्याम् | अङ्कमानेभ्यः |
पञ्चमी (from) | अङ्कमानात् / अङ्कमानाद् | अङ्कमानाभ्याम् | अङ्कमानेभ्यः |
षष्ठी (of/'s) | अङ्कमानस्य | अङ्कमानयोः | अङ्कमानानाम् |
सप्तमी (in/on/at/among) | अङ्कमाने | अङ्कमानयोः | अङ्कमानेषु |
सम्बोधनम् (O!) | हे अङ्कमान! | हे अङ्कमानौ! | हे अङ्कमानाः! |