Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्कमान (Samskrit Shabdroop - अङ्कमान)

अङ्कमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्कमानःअङ्कमानौअङ्कमानाः
द्वितीया (to)अङ्कमानम्अङ्कमानौअङ्कमानान्
तृतीया (by/with/through)अङ्कमानेनअङ्कमानाभ्याम्अङ्कमानैः
चतुर्थी (to/for)अङ्कमानायअङ्कमानाभ्याम्अङ्कमानेभ्यः
पञ्चमी (from)अङ्कमानात् / अङ्कमानाद्अङ्कमानाभ्याम्अङ्कमानेभ्यः
षष्ठी (of/'s)अङ्कमानस्यअङ्कमानयोःअङ्कमानानाम्
सप्तमी (in/on/at/among)अङ्कमानेअङ्कमानयोःअङ्कमानेषु
सम्बोधनम् (O!)हे अङ्कमान!हे अङ्कमानौ!हे अङ्कमानाः!