संस्कृत शब्दरूप - अञ्जयितव्य (Samskrit Shabdroop - अञ्जयितव्य)
अञ्जयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अञ्जयितव्यः | अञ्जयितव्यौ | अञ्जयितव्याः |
द्वितीया (to) | अञ्जयितव्यम् | अञ्जयितव्यौ | अञ्जयितव्यान् |
तृतीया (by/with/through) | अञ्जयितव्येन | अञ्जयितव्याभ्याम् | अञ्जयितव्यैः |
चतुर्थी (to/for) | अञ्जयितव्याय | अञ्जयितव्याभ्याम् | अञ्जयितव्येभ्यः |
पञ्चमी (from) | अञ्जयितव्यात् / अञ्जयितव्याद् | अञ्जयितव्याभ्याम् | अञ्जयितव्येभ्यः |
षष्ठी (of/'s) | अञ्जयितव्यस्य | अञ्जयितव्ययोः | अञ्जयितव्यानाम् |
सप्तमी (in/on/at/among) | अञ्जयितव्ये | अञ्जयितव्ययोः | अञ्जयितव्येषु |
सम्बोधनम् (O!) | हे अञ्जयितव्य! | हे अञ्जयितव्यौ! | हे अञ्जयितव्याः! |