Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अञ्जयितव्य (Samskrit Shabdroop - अञ्जयितव्य)

अञ्जयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअञ्जयितव्यःअञ्जयितव्यौअञ्जयितव्याः
द्वितीया (to)अञ्जयितव्यम्अञ्जयितव्यौअञ्जयितव्यान्
तृतीया (by/with/through)अञ्जयितव्येनअञ्जयितव्याभ्याम्अञ्जयितव्यैः
चतुर्थी (to/for)अञ्जयितव्यायअञ्जयितव्याभ्याम्अञ्जयितव्येभ्यः
पञ्चमी (from)अञ्जयितव्यात् / अञ्जयितव्याद्अञ्जयितव्याभ्याम्अञ्जयितव्येभ्यः
षष्ठी (of/'s)अञ्जयितव्यस्यअञ्जयितव्ययोःअञ्जयितव्यानाम्
सप्तमी (in/on/at/among)अञ्जयितव्येअञ्जयितव्ययोःअञ्जयितव्येषु
सम्बोधनम् (O!)हे अञ्जयितव्य!हे अञ्जयितव्यौ!हे अञ्जयितव्याः!