#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अञ्जयितव्य (Samskrit Shabdroop - अञ्जयितव्य)

अञ्जयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अञ्जयितव्यः

अञ्जयितव्यौ

अञ्जयितव्याः

द्वितीया

अञ्जयितव्यम्

अञ्जयितव्यौ

अञ्जयितव्यान्

तृतीया

अञ्जयितव्येन

अञ्जयितव्याभ्याम्

अञ्जयितव्यैः

चतुर्थी

अञ्जयितव्याय

अञ्जयितव्याभ्याम्

अञ्जयितव्येभ्यः

पञ्चमी

अञ्जयितव्यात् / अञ्जयितव्याद्

अञ्जयितव्याभ्याम्

अञ्जयितव्येभ्यः

षष्ठी

अञ्जयितव्यस्य

अञ्जयितव्ययोः

अञ्जयितव्यानाम्

सप्तमी

अञ्जयितव्ये

अञ्जयितव्ययोः

अञ्जयितव्येषु

सम्बोधनम्

हे अञ्जयितव्य!

हे अञ्जयितव्यौ!

हे अञ्जयितव्याः!