Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अञ्जयमान (Samskrit Shabdroop - अञ्जयमान)

अञ्जयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअञ्जयमानःअञ्जयमानौअञ्जयमानाः
द्वितीया (to)अञ्जयमानम्अञ्जयमानौअञ्जयमानान्
तृतीया (by/with/through)अञ्जयमानेनअञ्जयमानाभ्याम्अञ्जयमानैः
चतुर्थी (to/for)अञ्जयमानायअञ्जयमानाभ्याम्अञ्जयमानेभ्यः
पञ्चमी (from)अञ्जयमानात् / अञ्जयमानाद्अञ्जयमानाभ्याम्अञ्जयमानेभ्यः
षष्ठी (of/'s)अञ्जयमानस्यअञ्जयमानयोःअञ्जयमानानाम्
सप्तमी (in/on/at/among)अञ्जयमानेअञ्जयमानयोःअञ्जयमानेषु
सम्बोधनम् (O!)हे अञ्जयमान!हे अञ्जयमानौ!हे अञ्जयमानाः!