#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अञ्जयमान (Samskrit Shabdroop - अञ्जयमान)

अञ्जयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अञ्जयमानः

अञ्जयमानौ

अञ्जयमानाः

द्वितीया

अञ्जयमानम्

अञ्जयमानौ

अञ्जयमानान्

तृतीया

अञ्जयमानेन

अञ्जयमानाभ्याम्

अञ्जयमानैः

चतुर्थी

अञ्जयमानाय

अञ्जयमानाभ्याम्

अञ्जयमानेभ्यः

पञ्चमी

अञ्जयमानात् / अञ्जयमानाद्

अञ्जयमानाभ्याम्

अञ्जयमानेभ्यः

षष्ठी

अञ्जयमानस्य

अञ्जयमानयोः

अञ्जयमानानाम्

सप्तमी

अञ्जयमाने

अञ्जयमानयोः

अञ्जयमानेषु

सम्बोधनम्

हे अञ्जयमान!

हे अञ्जयमानौ!

हे अञ्जयमानाः!