Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अञ्जित (Samskrit Shabdroop - अञ्जित)

अञ्जित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअञ्जितःअञ्जितौअञ्जिताः
द्वितीया (to)अञ्जितम्अञ्जितौअञ्जितान्
तृतीया (by/with/through)अञ्जितेनअञ्जिताभ्याम्अञ्जितैः
चतुर्थी (to/for)अञ्जितायअञ्जिताभ्याम्अञ्जितेभ्यः
पञ्चमी (from)अञ्जितात् / अञ्जिताद्अञ्जिताभ्याम्अञ्जितेभ्यः
षष्ठी (of/'s)अञ्जितस्यअञ्जितयोःअञ्जितानाम्
सप्तमी (in/on/at/among)अञ्जितेअञ्जितयोःअञ्जितेषु
सम्बोधनम् (O!)हे अञ्जित!हे अञ्जितौ!हे अञ्जिताः!