Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अञ्जमान (Samskrit Shabdroop - अञ्जमान)

अञ्जमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअञ्जमानःअञ्जमानौअञ्जमानाः
द्वितीया (to)अञ्जमानम्अञ्जमानौअञ्जमानान्
तृतीया (by/with/through)अञ्जमानेनअञ्जमानाभ्याम्अञ्जमानैः
चतुर्थी (to/for)अञ्जमानायअञ्जमानाभ्याम्अञ्जमानेभ्यः
पञ्चमी (from)अञ्जमानात् / अञ्जमानाद्अञ्जमानाभ्याम्अञ्जमानेभ्यः
षष्ठी (of/'s)अञ्जमानस्यअञ्जमानयोःअञ्जमानानाम्
सप्तमी (in/on/at/among)अञ्जमानेअञ्जमानयोःअञ्जमानेषु
सम्बोधनम् (O!)हे अञ्जमान!हे अञ्जमानौ!हे अञ्जमानाः!