#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अञ्ज (Samskrit Shabdroop - अञ्ज)

अञ्ज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अञ्जः

अञ्जौ

अञ्जाः

द्वितीया

अञ्जम्

अञ्जौ

अञ्जान्

तृतीया

अञ्जेन

अञ्जाभ्याम्

अञ्जैः

चतुर्थी

अञ्जाय

अञ्जाभ्याम्

अञ्जेभ्यः

पञ्चमी

अञ्जात् / अञ्जाद्

अञ्जाभ्याम्

अञ्जेभ्यः

षष्ठी

अञ्जस्य

अञ्जयोः

अञ्जानाम्

सप्तमी

अञ्जे

अञ्जयोः

अञ्जेषु

सम्बोधनम्

हे अञ्ज!

हे अञ्जौ!

हे अञ्जाः!