Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अञ्च्य (Samskrit Shabdroop - अञ्च्य)

अञ्च्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअञ्च्यःअञ्च्यौअञ्च्याः
द्वितीया (to)अञ्च्यम्अञ्च्यौअञ्च्यान्
तृतीया (by/with/through)अञ्च्येनअञ्च्याभ्याम्अञ्च्यैः
चतुर्थी (to/for)अञ्च्यायअञ्च्याभ्याम्अञ्च्येभ्यः
पञ्चमी (from)अञ्च्यात् / अञ्च्याद्अञ्च्याभ्याम्अञ्च्येभ्यः
षष्ठी (of/'s)अञ्च्यस्यअञ्च्ययोःअञ्च्यानाम्
सप्तमी (in/on/at/among)अञ्च्येअञ्च्ययोःअञ्च्येषु
सम्बोधनम् (O!)हे अञ्च्य!हे अञ्च्यौ!हे अञ्च्याः!