#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अञ्च्य (Samskrit Shabdroop - अञ्च्य)

अञ्च्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अञ्च्यः

अञ्च्यौ

अञ्च्याः

द्वितीया

अञ्च्यम्

अञ्च्यौ

अञ्च्यान्

तृतीया

अञ्च्येन

अञ्च्याभ्याम्

अञ्च्यैः

चतुर्थी

अञ्च्याय

अञ्च्याभ्याम्

अञ्च्येभ्यः

पञ्चमी

अञ्च्यात् / अञ्च्याद्

अञ्च्याभ्याम्

अञ्च्येभ्यः

षष्ठी

अञ्च्यस्य

अञ्च्ययोः

अञ्च्यानाम्

सप्तमी

अञ्च्ये

अञ्च्ययोः

अञ्च्येषु

सम्बोधनम्

हे अञ्च्य!

हे अञ्च्यौ!

हे अञ्च्याः!