संस्कृत शब्दरूप - अञ्च्य (Samskrit Shabdroop - अञ्च्य)
अञ्च्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अञ्च्यः | अञ्च्यौ | अञ्च्याः |
द्वितीया (to) | अञ्च्यम् | अञ्च्यौ | अञ्च्यान् |
तृतीया (by/with/through) | अञ्च्येन | अञ्च्याभ्याम् | अञ्च्यैः |
चतुर्थी (to/for) | अञ्च्याय | अञ्च्याभ्याम् | अञ्च्येभ्यः |
पञ्चमी (from) | अञ्च्यात् / अञ्च्याद् | अञ्च्याभ्याम् | अञ्च्येभ्यः |
षष्ठी (of/'s) | अञ्च्यस्य | अञ्च्ययोः | अञ्च्यानाम् |
सप्तमी (in/on/at/among) | अञ्च्ये | अञ्च्ययोः | अञ्च्येषु |
सम्बोधनम् (O!) | हे अञ्च्य! | हे अञ्च्यौ! | हे अञ्च्याः! |