Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अञ्जक (Samskrit Shabdroop - अञ्जक)

अञ्जक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअञ्जकःअञ्जकौअञ्जकाः
द्वितीया (to)अञ्जकम्अञ्जकौअञ्जकान्
तृतीया (by/with/through)अञ्जकेनअञ्जकाभ्याम्अञ्जकैः
चतुर्थी (to/for)अञ्जकायअञ्जकाभ्याम्अञ्जकेभ्यः
पञ्चमी (from)अञ्जकात् / अञ्जकाद्अञ्जकाभ्याम्अञ्जकेभ्यः
षष्ठी (of/'s)अञ्जकस्यअञ्जकयोःअञ्जकानाम्
सप्तमी (in/on/at/among)अञ्जकेअञ्जकयोःअञ्जकेषु
सम्बोधनम् (O!)हे अञ्जक!हे अञ्जकौ!हे अञ्जकाः!