#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अञ्जक (Samskrit Shabdroop - अञ्जक)

अञ्जक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अञ्जकः

अञ्जकौ

अञ्जकाः

द्वितीया

अञ्जकम्

अञ्जकौ

अञ्जकान्

तृतीया

अञ्जकेन

अञ्जकाभ्याम्

अञ्जकैः

चतुर्थी

अञ्जकाय

अञ्जकाभ्याम्

अञ्जकेभ्यः

पञ्चमी

अञ्जकात् / अञ्जकाद्

अञ्जकाभ्याम्

अञ्जकेभ्यः

षष्ठी

अञ्जकस्य

अञ्जकयोः

अञ्जकानाम्

सप्तमी

अञ्जके

अञ्जकयोः

अञ्जकेषु

सम्बोधनम्

हे अञ्जक!

हे अञ्जकौ!

हे अञ्जकाः!