Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्ग्य (Samskrit Shabdroop - अङ्ग्य)

अङ्ग्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्ग्यःअङ्ग्यौअङ्ग्याः
द्वितीया (to)अङ्ग्यम्अङ्ग्यौअङ्ग्यान्
तृतीया (by/with/through)अङ्ग्येनअङ्ग्याभ्याम्अङ्ग्यैः
चतुर्थी (to/for)अङ्ग्यायअङ्ग्याभ्याम्अङ्ग्येभ्यः
पञ्चमी (from)अङ्ग्यात् / अङ्ग्याद्अङ्ग्याभ्याम्अङ्ग्येभ्यः
षष्ठी (of/'s)अङ्ग्यस्यअङ्ग्ययोःअङ्ग्यानाम्
सप्तमी (in/on/at/among)अङ्ग्येअङ्ग्ययोःअङ्ग्येषु
सम्बोधनम् (O!)हे अङ्ग्य!हे अङ्ग्यौ!हे अङ्ग्याः!