#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अङ्ग्य (Samskrit Shabdroop - अङ्ग्य)

अङ्ग्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अङ्ग्यः

अङ्ग्यौ

अङ्ग्याः

द्वितीया

अङ्ग्यम्

अङ्ग्यौ

अङ्ग्यान्

तृतीया

अङ्ग्येन

अङ्ग्याभ्याम्

अङ्ग्यैः

चतुर्थी

अङ्ग्याय

अङ्ग्याभ्याम्

अङ्ग्येभ्यः

पञ्चमी

अङ्ग्यात् / अङ्ग्याद्

अङ्ग्याभ्याम्

अङ्ग्येभ्यः

षष्ठी

अङ्ग्यस्य

अङ्ग्ययोः

अङ्ग्यानाम्

सप्तमी

अङ्ग्ये

अङ्ग्ययोः

अङ्ग्येषु

सम्बोधनम्

हे अङ्ग्य!

हे अङ्ग्यौ!

हे अङ्ग्याः!