संस्कृत शब्दरूप - अङ्ग्य (Samskrit Shabdroop - अङ्ग्य)
अङ्ग्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अङ्ग्यः | अङ्ग्यौ | अङ्ग्याः |
द्वितीया (to) | अङ्ग्यम् | अङ्ग्यौ | अङ्ग्यान् |
तृतीया (by/with/through) | अङ्ग्येन | अङ्ग्याभ्याम् | अङ्ग्यैः |
चतुर्थी (to/for) | अङ्ग्याय | अङ्ग्याभ्याम् | अङ्ग्येभ्यः |
पञ्चमी (from) | अङ्ग्यात् / अङ्ग्याद् | अङ्ग्याभ्याम् | अङ्ग्येभ्यः |
षष्ठी (of/'s) | अङ्ग्यस्य | अङ्ग्ययोः | अङ्ग्यानाम् |
सप्तमी (in/on/at/among) | अङ्ग्ये | अङ्ग्ययोः | अङ्ग्येषु |
सम्बोधनम् (O!) | हे अङ्ग्य! | हे अङ्ग्यौ! | हे अङ्ग्याः! |