अद्य​ रविवासरः।
🕣 ०८:५४:०६
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्गुष्ठ (Samskrit Shabdroop - अङ्गुष्ठ)

अङ्गुष्ठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्गुष्ठःअङ्गुष्ठौअङ्गुष्ठाः
द्वितीया (to)अङ्गुष्ठम्अङ्गुष्ठौअङ्गुष्ठान्
तृतीया (by/with/through)अङ्गुष्ठेनअङ्गुष्ठाभ्याम्अङ्गुष्ठैः
चतुर्थी (to/for)अङ्गुष्ठायअङ्गुष्ठाभ्याम्अङ्गुष्ठेभ्यः
पञ्चमी (from)अङ्गुष्ठात् / अङ्गुष्ठाद्अङ्गुष्ठाभ्याम्अङ्गुष्ठेभ्यः
षष्ठी (of/'s)अङ्गुष्ठस्यअङ्गुष्ठयोःअङ्गुष्ठानाम्
सप्तमी (in/on/at/among)अङ्गुष्ठेअङ्गुष्ठयोःअङ्गुष्ठेषु
सम्बोधनम् (O!)हे अङ्गुष्ठ!हे अङ्गुष्ठौ!हे अङ्गुष्ठाः!