#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अङ्गुष्ठ (Samskrit Shabdroop - अङ्गुष्ठ)

अङ्गुष्ठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अङ्गुष्ठः

अङ्गुष्ठौ

अङ्गुष्ठाः

द्वितीया

अङ्गुष्ठम्

अङ्गुष्ठौ

अङ्गुष्ठान्

तृतीया

अङ्गुष्ठेन

अङ्गुष्ठाभ्याम्

अङ्गुष्ठैः

चतुर्थी

अङ्गुष्ठाय

अङ्गुष्ठाभ्याम्

अङ्गुष्ठेभ्यः

पञ्चमी

अङ्गुष्ठात् / अङ्गुष्ठाद्

अङ्गुष्ठाभ्याम्

अङ्गुष्ठेभ्यः

षष्ठी

अङ्गुष्ठस्य

अङ्गुष्ठयोः

अङ्गुष्ठानाम्

सप्तमी

अङ्गुष्ठे

अङ्गुष्ठयोः

अङ्गुष्ठेषु

सम्बोधनम्

हे अङ्गुष्ठ!

हे अङ्गुष्ठौ!

हे अङ्गुष्ठाः!