Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्घ (Samskrit Shabdroop - अङ्घ)

अङ्घ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्घःअङ्घौअङ्घाः
द्वितीया (to)अङ्घम्अङ्घौअङ्घान्
तृतीया (by/with/through)अङ्घेनअङ्घाभ्याम्अङ्घैः
चतुर्थी (to/for)अङ्घायअङ्घाभ्याम्अङ्घेभ्यः
पञ्चमी (from)अङ्घात् / अङ्घाद्अङ्घाभ्याम्अङ्घेभ्यः
षष्ठी (of/'s)अङ्घस्यअङ्घयोःअङ्घानाम्
सप्तमी (in/on/at/among)अङ्घेअङ्घयोःअङ्घेषु
सम्बोधनम् (O!)हे अङ्घ!हे अङ्घौ!हे अङ्घाः!