#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अङ्घ (Samskrit Shabdroop - अङ्घ)

अङ्घ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अङ्घः

अङ्घौ

अङ्घाः

द्वितीया

अङ्घम्

अङ्घौ

अङ्घान्

तृतीया

अङ्घेन

अङ्घाभ्याम्

अङ्घैः

चतुर्थी

अङ्घाय

अङ्घाभ्याम्

अङ्घेभ्यः

पञ्चमी

अङ्घात् / अङ्घाद्

अङ्घाभ्याम्

अङ्घेभ्यः

षष्ठी

अङ्घस्य

अङ्घयोः

अङ्घानाम्

सप्तमी

अङ्घे

अङ्घयोः

अङ्घेषु

सम्बोधनम्

हे अङ्घ!

हे अङ्घौ!

हे अङ्घाः!