#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अङ्घक (Samskrit Shabdroop - अङ्घक)

अङ्घक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अङ्घकः

अङ्घकौ

अङ्घकाः

द्वितीया

अङ्घकम्

अङ्घकौ

अङ्घकान्

तृतीया

अङ्घकेन

अङ्घकाभ्याम्

अङ्घकैः

चतुर्थी

अङ्घकाय

अङ्घकाभ्याम्

अङ्घकेभ्यः

पञ्चमी

अङ्घकात् / अङ्घकाद्

अङ्घकाभ्याम्

अङ्घकेभ्यः

षष्ठी

अङ्घकस्य

अङ्घकयोः

अङ्घकानाम्

सप्तमी

अङ्घके

अङ्घकयोः

अङ्घकेषु

सम्बोधनम्

हे अङ्घक!

हे अङ्घकौ!

हे अङ्घकाः!