संस्कृत शब्दरूप - अङ्गीकृत (Samskrit Shabdroop - अङ्गीकृत)
अङ्गीकृत
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अङ्गीकृतः | अङ्गीकृतौ | अङ्गीकृताः |
द्वितीया (to) | अङ्गीकृतम् | अङ्गीकृतौ | अङ्गीकृतान् |
तृतीया (by/with/through) | अङ्गीकृतेन | अङ्गीकृताभ्याम् | अङ्गीकृतैः |
चतुर्थी (to/for) | अङ्गीकृताय | अङ्गीकृताभ्याम् | अङ्गीकृतेभ्यः |
पञ्चमी (from) | अङ्गीकृतात् / अङ्गीकृताद् | अङ्गीकृताभ्याम् | अङ्गीकृतेभ्यः |
षष्ठी (of/'s) | अङ्गीकृतस्य | अङ्गीकृतयोः | अङ्गीकृतानाम् |
सप्तमी (in/on/at/among) | अङ्गीकृते | अङ्गीकृतयोः | अङ्गीकृतेषु |
सम्बोधनम् (O!) | हे अङ्गीकृत! | हे अङ्गीकृतौ! | हे अङ्गीकृताः! |