अद्य​ शनिवासरः।
🕑 ०२:००:२१
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्गीकृत (Samskrit Shabdroop - अङ्गीकृत)

अङ्गीकृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्गीकृतःअङ्गीकृतौअङ्गीकृताः
द्वितीया (to)अङ्गीकृतम्अङ्गीकृतौअङ्गीकृतान्
तृतीया (by/with/through)अङ्गीकृतेनअङ्गीकृताभ्याम्अङ्गीकृतैः
चतुर्थी (to/for)अङ्गीकृतायअङ्गीकृताभ्याम्अङ्गीकृतेभ्यः
पञ्चमी (from)अङ्गीकृतात् / अङ्गीकृताद्अङ्गीकृताभ्याम्अङ्गीकृतेभ्यः
षष्ठी (of/'s)अङ्गीकृतस्यअङ्गीकृतयोःअङ्गीकृतानाम्
सप्तमी (in/on/at/among)अङ्गीकृतेअङ्गीकृतयोःअङ्गीकृतेषु
सम्बोधनम् (O!)हे अङ्गीकृत!हे अङ्गीकृतौ!हे अङ्गीकृताः!