Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्गीय (Samskrit Shabdroop - अङ्गीय)

अङ्गीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्गीयःअङ्गीयौअङ्गीयाः
द्वितीया (to)अङ्गीयम्अङ्गीयौअङ्गीयान्
तृतीया (by/with/through)अङ्गीयेनअङ्गीयाभ्याम्अङ्गीयैः
चतुर्थी (to/for)अङ्गीयायअङ्गीयाभ्याम्अङ्गीयेभ्यः
पञ्चमी (from)अङ्गीयात् / अङ्गीयाद्अङ्गीयाभ्याम्अङ्गीयेभ्यः
षष्ठी (of/'s)अङ्गीयस्यअङ्गीययोःअङ्गीयानाम्
सप्तमी (in/on/at/among)अङ्गीयेअङ्गीययोःअङ्गीयेषु
सम्बोधनम् (O!)हे अङ्गीय!हे अङ्गीयौ!हे अङ्गीयाः!