संस्कृत शब्दरूप - अङ्गीय (Samskrit Shabdroop - अङ्गीय)
अङ्गीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अङ्गीयः | अङ्गीयौ | अङ्गीयाः |
द्वितीया (to) | अङ्गीयम् | अङ्गीयौ | अङ्गीयान् |
तृतीया (by/with/through) | अङ्गीयेन | अङ्गीयाभ्याम् | अङ्गीयैः |
चतुर्थी (to/for) | अङ्गीयाय | अङ्गीयाभ्याम् | अङ्गीयेभ्यः |
पञ्चमी (from) | अङ्गीयात् / अङ्गीयाद् | अङ्गीयाभ्याम् | अङ्गीयेभ्यः |
षष्ठी (of/'s) | अङ्गीयस्य | अङ्गीययोः | अङ्गीयानाम् |
सप्तमी (in/on/at/among) | अङ्गीये | अङ्गीययोः | अङ्गीयेषु |
सम्बोधनम् (O!) | हे अङ्गीय! | हे अङ्गीयौ! | हे अङ्गीयाः! |