#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अङ्गितव्य (Samskrit Shabdroop - अङ्गितव्य)

अङ्गितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अङ्गितव्यः

अङ्गितव्यौ

अङ्गितव्याः

द्वितीया

अङ्गितव्यम्

अङ्गितव्यौ

अङ्गितव्यान्

तृतीया

अङ्गितव्येन

अङ्गितव्याभ्याम्

अङ्गितव्यैः

चतुर्थी

अङ्गितव्याय

अङ्गितव्याभ्याम्

अङ्गितव्येभ्यः

पञ्चमी

अङ्गितव्यात् / अङ्गितव्याद्

अङ्गितव्याभ्याम्

अङ्गितव्येभ्यः

षष्ठी

अङ्गितव्यस्य

अङ्गितव्ययोः

अङ्गितव्यानाम्

सप्तमी

अङ्गितव्ये

अङ्गितव्ययोः

अङ्गितव्येषु

सम्बोधनम्

हे अङ्गितव्य!

हे अङ्गितव्यौ!

हे अङ्गितव्याः!