#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अङ्गयमान (Samskrit Shabdroop - अङ्गयमान)

अङ्गयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अङ्गयमानः

अङ्गयमानौ

अङ्गयमानाः

द्वितीया

अङ्गयमानम्

अङ्गयमानौ

अङ्गयमानान्

तृतीया

अङ्गयमानेन

अङ्गयमानाभ्याम्

अङ्गयमानैः

चतुर्थी

अङ्गयमानाय

अङ्गयमानाभ्याम्

अङ्गयमानेभ्यः

पञ्चमी

अङ्गयमानात् / अङ्गयमानाद्

अङ्गयमानाभ्याम्

अङ्गयमानेभ्यः

षष्ठी

अङ्गयमानस्य

अङ्गयमानयोः

अङ्गयमानानाम्

सप्तमी

अङ्गयमाने

अङ्गयमानयोः

अङ्गयमानेषु

सम्बोधनम्

हे अङ्गयमान!

हे अङ्गयमानौ!

हे अङ्गयमानाः!