Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्गयमान (Samskrit Shabdroop - अङ्गयमान)

अङ्गयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्गयमानःअङ्गयमानौअङ्गयमानाः
द्वितीया (to)अङ्गयमानम्अङ्गयमानौअङ्गयमानान्
तृतीया (by/with/through)अङ्गयमानेनअङ्गयमानाभ्याम्अङ्गयमानैः
चतुर्थी (to/for)अङ्गयमानायअङ्गयमानाभ्याम्अङ्गयमानेभ्यः
पञ्चमी (from)अङ्गयमानात् / अङ्गयमानाद्अङ्गयमानाभ्याम्अङ्गयमानेभ्यः
षष्ठी (of/'s)अङ्गयमानस्यअङ्गयमानयोःअङ्गयमानानाम्
सप्तमी (in/on/at/among)अङ्गयमानेअङ्गयमानयोःअङ्गयमानेषु
सम्बोधनम् (O!)हे अङ्गयमान!हे अङ्गयमानौ!हे अङ्गयमानाः!