#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अङ्गयितव्य (Samskrit Shabdroop - अङ्गयितव्य)

अङ्गयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अङ्गयितव्यः

अङ्गयितव्यौ

अङ्गयितव्याः

द्वितीया

अङ्गयितव्यम्

अङ्गयितव्यौ

अङ्गयितव्यान्

तृतीया

अङ्गयितव्येन

अङ्गयितव्याभ्याम्

अङ्गयितव्यैः

चतुर्थी

अङ्गयितव्याय

अङ्गयितव्याभ्याम्

अङ्गयितव्येभ्यः

पञ्चमी

अङ्गयितव्यात् / अङ्गयितव्याद्

अङ्गयितव्याभ्याम्

अङ्गयितव्येभ्यः

षष्ठी

अङ्गयितव्यस्य

अङ्गयितव्ययोः

अङ्गयितव्यानाम्

सप्तमी

अङ्गयितव्ये

अङ्गयितव्ययोः

अङ्गयितव्येषु

सम्बोधनम्

हे अङ्गयितव्य!

हे अङ्गयितव्यौ!

हे अङ्गयितव्याः!