#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अङ्गमान (Samskrit Shabdroop - अङ्गमान)

अङ्गमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अङ्गमानः

अङ्गमानौ

अङ्गमानाः

द्वितीया

अङ्गमानम्

अङ्गमानौ

अङ्गमानान्

तृतीया

अङ्गमानेन

अङ्गमानाभ्याम्

अङ्गमानैः

चतुर्थी

अङ्गमानाय

अङ्गमानाभ्याम्

अङ्गमानेभ्यः

पञ्चमी

अङ्गमानात् / अङ्गमानाद्

अङ्गमानाभ्याम्

अङ्गमानेभ्यः

षष्ठी

अङ्गमानस्य

अङ्गमानयोः

अङ्गमानानाम्

सप्तमी

अङ्गमाने

अङ्गमानयोः

अङ्गमानेषु

सम्बोधनम्

हे अङ्गमान!

हे अङ्गमानौ!

हे अङ्गमानाः!