Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्गनीय (Samskrit Shabdroop - अङ्गनीय)

अङ्गनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्गनीयःअङ्गनीयौअङ्गनीयाः
द्वितीया (to)अङ्गनीयम्अङ्गनीयौअङ्गनीयान्
तृतीया (by/with/through)अङ्गनीयेनअङ्गनीयाभ्याम्अङ्गनीयैः
चतुर्थी (to/for)अङ्गनीयायअङ्गनीयाभ्याम्अङ्गनीयेभ्यः
पञ्चमी (from)अङ्गनीयात् / अङ्गनीयाद्अङ्गनीयाभ्याम्अङ्गनीयेभ्यः
षष्ठी (of/'s)अङ्गनीयस्यअङ्गनीययोःअङ्गनीयानाम्
सप्तमी (in/on/at/among)अङ्गनीयेअङ्गनीययोःअङ्गनीयेषु
सम्बोधनम् (O!)हे अङ्गनीय!हे अङ्गनीयौ!हे अङ्गनीयाः!