संस्कृत शब्दरूप - अङ्गनीय (Samskrit Shabdroop - अङ्गनीय)
अङ्गनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अङ्गनीयः | अङ्गनीयौ | अङ्गनीयाः |
द्वितीया (to) | अङ्गनीयम् | अङ्गनीयौ | अङ्गनीयान् |
तृतीया (by/with/through) | अङ्गनीयेन | अङ्गनीयाभ्याम् | अङ्गनीयैः |
चतुर्थी (to/for) | अङ्गनीयाय | अङ्गनीयाभ्याम् | अङ्गनीयेभ्यः |
पञ्चमी (from) | अङ्गनीयात् / अङ्गनीयाद् | अङ्गनीयाभ्याम् | अङ्गनीयेभ्यः |
षष्ठी (of/'s) | अङ्गनीयस्य | अङ्गनीययोः | अङ्गनीयानाम् |
सप्तमी (in/on/at/among) | अङ्गनीये | अङ्गनीययोः | अङ्गनीयेषु |
सम्बोधनम् (O!) | हे अङ्गनीय! | हे अङ्गनीयौ! | हे अङ्गनीयाः! |