Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्गक (Samskrit Shabdroop - अङ्गक)

अङ्गक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्गकःअङ्गकौअङ्गकाः
द्वितीया (to)अङ्गकम्अङ्गकौअङ्गकान्
तृतीया (by/with/through)अङ्गकेनअङ्गकाभ्याम्अङ्गकैः
चतुर्थी (to/for)अङ्गकायअङ्गकाभ्याम्अङ्गकेभ्यः
पञ्चमी (from)अङ्गकात् / अङ्गकाद्अङ्गकाभ्याम्अङ्गकेभ्यः
षष्ठी (of/'s)अङ्गकस्यअङ्गकयोःअङ्गकानाम्
सप्तमी (in/on/at/among)अङ्गकेअङ्गकयोःअङ्गकेषु
सम्बोधनम् (O!)हे अङ्गक!हे अङ्गकौ!हे अङ्गकाः!