संस्कृत शब्दरूप - अङ्गारित (Samskrit Shabdroop - अङ्गारित)
अङ्गारित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अङ्गारितः | अङ्गारितौ | अङ्गारिताः |
द्वितीया (to) | अङ्गारितम् | अङ्गारितौ | अङ्गारितान् |
तृतीया (by/with/through) | अङ्गारितेन | अङ्गारिताभ्याम् | अङ्गारितैः |
चतुर्थी (to/for) | अङ्गारिताय | अङ्गारिताभ्याम् | अङ्गारितेभ्यः |
पञ्चमी (from) | अङ्गारितात् / अङ्गारिताद् | अङ्गारिताभ्याम् | अङ्गारितेभ्यः |
षष्ठी (of/'s) | अङ्गारितस्य | अङ्गारितयोः | अङ्गारितानाम् |
सप्तमी (in/on/at/among) | अङ्गारिते | अङ्गारितयोः | अङ्गारितेषु |
सम्बोधनम् (O!) | हे अङ्गारित! | हे अङ्गारितौ! | हे अङ्गारिताः! |