Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्गारित (Samskrit Shabdroop - अङ्गारित)

अङ्गारित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्गारितःअङ्गारितौअङ्गारिताः
द्वितीया (to)अङ्गारितम्अङ्गारितौअङ्गारितान्
तृतीया (by/with/through)अङ्गारितेनअङ्गारिताभ्याम्अङ्गारितैः
चतुर्थी (to/for)अङ्गारितायअङ्गारिताभ्याम्अङ्गारितेभ्यः
पञ्चमी (from)अङ्गारितात् / अङ्गारिताद्अङ्गारिताभ्याम्अङ्गारितेभ्यः
षष्ठी (of/'s)अङ्गारितस्यअङ्गारितयोःअङ्गारितानाम्
सप्तमी (in/on/at/among)अङ्गारितेअङ्गारितयोःअङ्गारितेषु
सम्बोधनम् (O!)हे अङ्गारित!हे अङ्गारितौ!हे अङ्गारिताः!