Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्गारीय (Samskrit Shabdroop - अङ्गारीय)

अङ्गारीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्गारीयःअङ्गारीयौअङ्गारीयाः
द्वितीया (to)अङ्गारीयम्अङ्गारीयौअङ्गारीयान्
तृतीया (by/with/through)अङ्गारीयेणअङ्गारीयाभ्याम्अङ्गारीयैः
चतुर्थी (to/for)अङ्गारीयायअङ्गारीयाभ्याम्अङ्गारीयेभ्यः
पञ्चमी (from)अङ्गारीयात् / अङ्गारीयाद्अङ्गारीयाभ्याम्अङ्गारीयेभ्यः
षष्ठी (of/'s)अङ्गारीयस्यअङ्गारीययोःअङ्गारीयाणाम्
सप्तमी (in/on/at/among)अङ्गारीयेअङ्गारीययोःअङ्गारीयेषु
सम्बोधनम् (O!)हे अङ्गारीय!हे अङ्गारीयौ!हे अङ्गारीयाः!