Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्गारकित (Samskrit Shabdroop - अङ्गारकित)

अङ्गारकित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्गारकितःअङ्गारकितौअङ्गारकिताः
द्वितीया (to)अङ्गारकितम्अङ्गारकितौअङ्गारकितान्
तृतीया (by/with/through)अङ्गारकितेनअङ्गारकिताभ्याम्अङ्गारकितैः
चतुर्थी (to/for)अङ्गारकितायअङ्गारकिताभ्याम्अङ्गारकितेभ्यः
पञ्चमी (from)अङ्गारकितात् / अङ्गारकिताद्अङ्गारकिताभ्याम्अङ्गारकितेभ्यः
षष्ठी (of/'s)अङ्गारकितस्यअङ्गारकितयोःअङ्गारकितानाम्
सप्तमी (in/on/at/among)अङ्गारकितेअङ्गारकितयोःअङ्गारकितेषु
सम्बोधनम् (O!)हे अङ्गारकित!हे अङ्गारकितौ!हे अङ्गारकिताः!