संस्कृत शब्दरूप - अङ्गारकित (Samskrit Shabdroop - अङ्गारकित)
अङ्गारकित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अङ्गारकितः | अङ्गारकितौ | अङ्गारकिताः |
द्वितीया (to) | अङ्गारकितम् | अङ्गारकितौ | अङ्गारकितान् |
तृतीया (by/with/through) | अङ्गारकितेन | अङ्गारकिताभ्याम् | अङ्गारकितैः |
चतुर्थी (to/for) | अङ्गारकिताय | अङ्गारकिताभ्याम् | अङ्गारकितेभ्यः |
पञ्चमी (from) | अङ्गारकितात् / अङ्गारकिताद् | अङ्गारकिताभ्याम् | अङ्गारकितेभ्यः |
षष्ठी (of/'s) | अङ्गारकितस्य | अङ्गारकितयोः | अङ्गारकितानाम् |
सप्तमी (in/on/at/among) | अङ्गारकिते | अङ्गारकितयोः | अङ्गारकितेषु |
सम्बोधनम् (O!) | हे अङ्गारकित! | हे अङ्गारकितौ! | हे अङ्गारकिताः! |