Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्गारक (Samskrit Shabdroop - अङ्गारक)

अङ्गारक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्गारकःअङ्गारकौअङ्गारकाः
द्वितीया (to)अङ्गारकम्अङ्गारकौअङ्गारकान्
तृतीया (by/with/through)अङ्गारकेणअङ्गारकाभ्याम्अङ्गारकैः
चतुर्थी (to/for)अङ्गारकायअङ्गारकाभ्याम्अङ्गारकेभ्यः
पञ्चमी (from)अङ्गारकात् / अङ्गारकाद्अङ्गारकाभ्याम्अङ्गारकेभ्यः
षष्ठी (of/'s)अङ्गारकस्यअङ्गारकयोःअङ्गारकाणाम्
सप्तमी (in/on/at/among)अङ्गारकेअङ्गारकयोःअङ्गारकेषु
सम्बोधनम् (O!)हे अङ्गारक!हे अङ्गारकौ!हे अङ्गारकाः!