Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्गार (Samskrit Shabdroop - अङ्गार)

अङ्गार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्गारःअङ्गारौअङ्गाराः
द्वितीया (to)अङ्गारम्अङ्गारौअङ्गारान्
तृतीया (by/with/through)अङ्गारेणअङ्गाराभ्याम्अङ्गारैः
चतुर्थी (to/for)अङ्गारायअङ्गाराभ्याम्अङ्गारेभ्यः
पञ्चमी (from)अङ्गारात् / अङ्गाराद्अङ्गाराभ्याम्अङ्गारेभ्यः
षष्ठी (of/'s)अङ्गारस्यअङ्गारयोःअङ्गाराणाम्
सप्तमी (in/on/at/among)अङ्गारेअङ्गारयोःअङ्गारेषु
सम्बोधनम् (O!)हे अङ्गार!हे अङ्गारौ!हे अङ्गाराः!