#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अञ्चितव्य (Samskrit Shabdroop - अञ्चितव्य)

अञ्चितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अञ्चितव्यः

अञ्चितव्यौ

अञ्चितव्याः

द्वितीया

अञ्चितव्यम्

अञ्चितव्यौ

अञ्चितव्यान्

तृतीया

अञ्चितव्येन

अञ्चितव्याभ्याम्

अञ्चितव्यैः

चतुर्थी

अञ्चितव्याय

अञ्चितव्याभ्याम्

अञ्चितव्येभ्यः

पञ्चमी

अञ्चितव्यात् / अञ्चितव्याद्

अञ्चितव्याभ्याम्

अञ्चितव्येभ्यः

षष्ठी

अञ्चितव्यस्य

अञ्चितव्ययोः

अञ्चितव्यानाम्

सप्तमी

अञ्चितव्ये

अञ्चितव्ययोः

अञ्चितव्येषु

सम्बोधनम्

हे अञ्चितव्य!

हे अञ्चितव्यौ!

हे अञ्चितव्याः!