संस्कृत शब्दरूप - अञ्चित (Samskrit Shabdroop - अञ्चित)
अञ्चित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अञ्चितः | अञ्चितौ | अञ्चिताः |
द्वितीया (to) | अञ्चितम् | अञ्चितौ | अञ्चितान् |
तृतीया (by/with/through) | अञ्चितेन | अञ्चिताभ्याम् | अञ्चितैः |
चतुर्थी (to/for) | अञ्चिताय | अञ्चिताभ्याम् | अञ्चितेभ्यः |
पञ्चमी (from) | अञ्चितात् / अञ्चिताद् | अञ्चिताभ्याम् | अञ्चितेभ्यः |
षष्ठी (of/'s) | अञ्चितस्य | अञ्चितयोः | अञ्चितानाम् |
सप्तमी (in/on/at/among) | अञ्चिते | अञ्चितयोः | अञ्चितेषु |
सम्बोधनम् (O!) | हे अञ्चित! | हे अञ्चितौ! | हे अञ्चिताः! |