Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अञ्चित (Samskrit Shabdroop - अञ्चित)

अञ्चित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअञ्चितःअञ्चितौअञ्चिताः
द्वितीया (to)अञ्चितम्अञ्चितौअञ्चितान्
तृतीया (by/with/through)अञ्चितेनअञ्चिताभ्याम्अञ्चितैः
चतुर्थी (to/for)अञ्चितायअञ्चिताभ्याम्अञ्चितेभ्यः
पञ्चमी (from)अञ्चितात् / अञ्चिताद्अञ्चिताभ्याम्अञ्चितेभ्यः
षष्ठी (of/'s)अञ्चितस्यअञ्चितयोःअञ्चितानाम्
सप्तमी (in/on/at/among)अञ्चितेअञ्चितयोःअञ्चितेषु
सम्बोधनम् (O!)हे अञ्चित!हे अञ्चितौ!हे अञ्चिताः!