#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अञ्चित (Samskrit Shabdroop - अञ्चित)

अञ्चित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अञ्चितः

अञ्चितौ

अञ्चिताः

द्वितीया

अञ्चितम्

अञ्चितौ

अञ्चितान्

तृतीया

अञ्चितेन

अञ्चिताभ्याम्

अञ्चितैः

चतुर्थी

अञ्चिताय

अञ्चिताभ्याम्

अञ्चितेभ्यः

पञ्चमी

अञ्चितात् / अञ्चिताद्

अञ्चिताभ्याम्

अञ्चितेभ्यः

षष्ठी

अञ्चितस्य

अञ्चितयोः

अञ्चितानाम्

सप्तमी

अञ्चिते

अञ्चितयोः

अञ्चितेषु

सम्बोधनम्

हे अञ्चित!

हे अञ्चितौ!

हे अञ्चिताः!