संस्कृत शब्दरूप - अञ्चयितव्य (Samskrit Shabdroop - अञ्चयितव्य)
अञ्चयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अञ्चयितव्यः | अञ्चयितव्यौ | अञ्चयितव्याः |
द्वितीया (to) | अञ्चयितव्यम् | अञ्चयितव्यौ | अञ्चयितव्यान् |
तृतीया (by/with/through) | अञ्चयितव्येन | अञ्चयितव्याभ्याम् | अञ्चयितव्यैः |
चतुर्थी (to/for) | अञ्चयितव्याय | अञ्चयितव्याभ्याम् | अञ्चयितव्येभ्यः |
पञ्चमी (from) | अञ्चयितव्यात् / अञ्चयितव्याद् | अञ्चयितव्याभ्याम् | अञ्चयितव्येभ्यः |
षष्ठी (of/'s) | अञ्चयितव्यस्य | अञ्चयितव्ययोः | अञ्चयितव्यानाम् |
सप्तमी (in/on/at/among) | अञ्चयितव्ये | अञ्चयितव्ययोः | अञ्चयितव्येषु |
सम्बोधनम् (O!) | हे अञ्चयितव्य! | हे अञ्चयितव्यौ! | हे अञ्चयितव्याः! |