#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अञ्चयितव्य (Samskrit Shabdroop - अञ्चयितव्य)

अञ्चयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अञ्चयितव्यः

अञ्चयितव्यौ

अञ्चयितव्याः

द्वितीया

अञ्चयितव्यम्

अञ्चयितव्यौ

अञ्चयितव्यान्

तृतीया

अञ्चयितव्येन

अञ्चयितव्याभ्याम्

अञ्चयितव्यैः

चतुर्थी

अञ्चयितव्याय

अञ्चयितव्याभ्याम्

अञ्चयितव्येभ्यः

पञ्चमी

अञ्चयितव्यात् / अञ्चयितव्याद्

अञ्चयितव्याभ्याम्

अञ्चयितव्येभ्यः

षष्ठी

अञ्चयितव्यस्य

अञ्चयितव्ययोः

अञ्चयितव्यानाम्

सप्तमी

अञ्चयितव्ये

अञ्चयितव्ययोः

अञ्चयितव्येषु

सम्बोधनम्

हे अञ्चयितव्य!

हे अञ्चयितव्यौ!

हे अञ्चयितव्याः!