Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अञ्चयितव्य (Samskrit Shabdroop - अञ्चयितव्य)

अञ्चयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअञ्चयितव्यःअञ्चयितव्यौअञ्चयितव्याः
द्वितीया (to)अञ्चयितव्यम्अञ्चयितव्यौअञ्चयितव्यान्
तृतीया (by/with/through)अञ्चयितव्येनअञ्चयितव्याभ्याम्अञ्चयितव्यैः
चतुर्थी (to/for)अञ्चयितव्यायअञ्चयितव्याभ्याम्अञ्चयितव्येभ्यः
पञ्चमी (from)अञ्चयितव्यात् / अञ्चयितव्याद्अञ्चयितव्याभ्याम्अञ्चयितव्येभ्यः
षष्ठी (of/'s)अञ्चयितव्यस्यअञ्चयितव्ययोःअञ्चयितव्यानाम्
सप्तमी (in/on/at/among)अञ्चयितव्येअञ्चयितव्ययोःअञ्चयितव्येषु
सम्बोधनम् (O!)हे अञ्चयितव्य!हे अञ्चयितव्यौ!हे अञ्चयितव्याः!