#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अञ्चयमान (Samskrit Shabdroop - अञ्चयमान)

अञ्चयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अञ्चयमानः

अञ्चयमानौ

अञ्चयमानाः

द्वितीया

अञ्चयमानम्

अञ्चयमानौ

अञ्चयमानान्

तृतीया

अञ्चयमानेन

अञ्चयमानाभ्याम्

अञ्चयमानैः

चतुर्थी

अञ्चयमानाय

अञ्चयमानाभ्याम्

अञ्चयमानेभ्यः

पञ्चमी

अञ्चयमानात् / अञ्चयमानाद्

अञ्चयमानाभ्याम्

अञ्चयमानेभ्यः

षष्ठी

अञ्चयमानस्य

अञ्चयमानयोः

अञ्चयमानानाम्

सप्तमी

अञ्चयमाने

अञ्चयमानयोः

अञ्चयमानेषु

सम्बोधनम्

हे अञ्चयमान!

हे अञ्चयमानौ!

हे अञ्चयमानाः!