Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अञ्चयमान (Samskrit Shabdroop - अञ्चयमान)

अञ्चयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअञ्चयमानःअञ्चयमानौअञ्चयमानाः
द्वितीया (to)अञ्चयमानम्अञ्चयमानौअञ्चयमानान्
तृतीया (by/with/through)अञ्चयमानेनअञ्चयमानाभ्याम्अञ्चयमानैः
चतुर्थी (to/for)अञ्चयमानायअञ्चयमानाभ्याम्अञ्चयमानेभ्यः
पञ्चमी (from)अञ्चयमानात् / अञ्चयमानाद्अञ्चयमानाभ्याम्अञ्चयमानेभ्यः
षष्ठी (of/'s)अञ्चयमानस्यअञ्चयमानयोःअञ्चयमानानाम्
सप्तमी (in/on/at/among)अञ्चयमानेअञ्चयमानयोःअञ्चयमानेषु
सम्बोधनम् (O!)हे अञ्चयमान!हे अञ्चयमानौ!हे अञ्चयमानाः!