संस्कृत शब्दरूप - अञ्चमान (Samskrit Shabdroop - अञ्चमान)
अञ्चमान
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अञ्चमानः | अञ्चमानौ | अञ्चमानाः |
द्वितीया (to) | अञ्चमानम् | अञ्चमानौ | अञ्चमानान् |
तृतीया (by/with/through) | अञ्चमानेन | अञ्चमानाभ्याम् | अञ्चमानैः |
चतुर्थी (to/for) | अञ्चमानाय | अञ्चमानाभ्याम् | अञ्चमानेभ्यः |
पञ्चमी (from) | अञ्चमानात् / अञ्चमानाद् | अञ्चमानाभ्याम् | अञ्चमानेभ्यः |
षष्ठी (of/'s) | अञ्चमानस्य | अञ्चमानयोः | अञ्चमानानाम् |
सप्तमी (in/on/at/among) | अञ्चमाने | अञ्चमानयोः | अञ्चमानेषु |
सम्बोधनम् (O!) | हे अञ्चमान! | हे अञ्चमानौ! | हे अञ्चमानाः! |