Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अञ्चमान (Samskrit Shabdroop - अञ्चमान)

अञ्चमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअञ्चमानःअञ्चमानौअञ्चमानाः
द्वितीया (to)अञ्चमानम्अञ्चमानौअञ्चमानान्
तृतीया (by/with/through)अञ्चमानेनअञ्चमानाभ्याम्अञ्चमानैः
चतुर्थी (to/for)अञ्चमानायअञ्चमानाभ्याम्अञ्चमानेभ्यः
पञ्चमी (from)अञ्चमानात् / अञ्चमानाद्अञ्चमानाभ्याम्अञ्चमानेभ्यः
षष्ठी (of/'s)अञ्चमानस्यअञ्चमानयोःअञ्चमानानाम्
सप्तमी (in/on/at/among)अञ्चमानेअञ्चमानयोःअञ्चमानेषु
सम्बोधनम् (O!)हे अञ्चमान!हे अञ्चमानौ!हे अञ्चमानाः!