#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अञ्चमान (Samskrit Shabdroop - अञ्चमान)

अञ्चमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अञ्चमानः

अञ्चमानौ

अञ्चमानाः

द्वितीया

अञ्चमानम्

अञ्चमानौ

अञ्चमानान्

तृतीया

अञ्चमानेन

अञ्चमानाभ्याम्

अञ्चमानैः

चतुर्थी

अञ्चमानाय

अञ्चमानाभ्याम्

अञ्चमानेभ्यः

पञ्चमी

अञ्चमानात् / अञ्चमानाद्

अञ्चमानाभ्याम्

अञ्चमानेभ्यः

षष्ठी

अञ्चमानस्य

अञ्चमानयोः

अञ्चमानानाम्

सप्तमी

अञ्चमाने

अञ्चमानयोः

अञ्चमानेषु

सम्बोधनम्

हे अञ्चमान!

हे अञ्चमानौ!

हे अञ्चमानाः!