Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अञ्चनीय (Samskrit Shabdroop - अञ्चनीय)

अञ्चनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअञ्चनीयःअञ्चनीयौअञ्चनीयाः
द्वितीया (to)अञ्चनीयम्अञ्चनीयौअञ्चनीयान्
तृतीया (by/with/through)अञ्चनीयेनअञ्चनीयाभ्याम्अञ्चनीयैः
चतुर्थी (to/for)अञ्चनीयायअञ्चनीयाभ्याम्अञ्चनीयेभ्यः
पञ्चमी (from)अञ्चनीयात् / अञ्चनीयाद्अञ्चनीयाभ्याम्अञ्चनीयेभ्यः
षष्ठी (of/'s)अञ्चनीयस्यअञ्चनीययोःअञ्चनीयानाम्
सप्तमी (in/on/at/among)अञ्चनीयेअञ्चनीययोःअञ्चनीयेषु
सम्बोधनम् (O!)हे अञ्चनीय!हे अञ्चनीयौ!हे अञ्चनीयाः!