संस्कृत शब्दरूप - अञ्चनीय (Samskrit Shabdroop - अञ्चनीय)
अञ्चनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अञ्चनीयः | अञ्चनीयौ | अञ्चनीयाः |
द्वितीया (to) | अञ्चनीयम् | अञ्चनीयौ | अञ्चनीयान् |
तृतीया (by/with/through) | अञ्चनीयेन | अञ्चनीयाभ्याम् | अञ्चनीयैः |
चतुर्थी (to/for) | अञ्चनीयाय | अञ्चनीयाभ्याम् | अञ्चनीयेभ्यः |
पञ्चमी (from) | अञ्चनीयात् / अञ्चनीयाद् | अञ्चनीयाभ्याम् | अञ्चनीयेभ्यः |
षष्ठी (of/'s) | अञ्चनीयस्य | अञ्चनीययोः | अञ्चनीयानाम् |
सप्तमी (in/on/at/among) | अञ्चनीये | अञ्चनीययोः | अञ्चनीयेषु |
सम्बोधनम् (O!) | हे अञ्चनीय! | हे अञ्चनीयौ! | हे अञ्चनीयाः! |