#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अञ्चक (Samskrit Shabdroop - अञ्चक)

अञ्चक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अञ्चकः

अञ्चकौ

अञ्चकाः

द्वितीया

अञ्चकम्

अञ्चकौ

अञ्चकान्

तृतीया

अञ्चकेन

अञ्चकाभ्याम्

अञ्चकैः

चतुर्थी

अञ्चकाय

अञ्चकाभ्याम्

अञ्चकेभ्यः

पञ्चमी

अञ्चकात् / अञ्चकाद्

अञ्चकाभ्याम्

अञ्चकेभ्यः

षष्ठी

अञ्चकस्य

अञ्चकयोः

अञ्चकानाम्

सप्तमी

अञ्चके

अञ्चकयोः

अञ्चकेषु

सम्बोधनम्

हे अञ्चक!

हे अञ्चकौ!

हे अञ्चकाः!