Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अञ्चक (Samskrit Shabdroop - अञ्चक)

अञ्चक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअञ्चकःअञ्चकौअञ्चकाः
द्वितीया (to)अञ्चकम्अञ्चकौअञ्चकान्
तृतीया (by/with/through)अञ्चकेनअञ्चकाभ्याम्अञ्चकैः
चतुर्थी (to/for)अञ्चकायअञ्चकाभ्याम्अञ्चकेभ्यः
पञ्चमी (from)अञ्चकात् / अञ्चकाद्अञ्चकाभ्याम्अञ्चकेभ्यः
षष्ठी (of/'s)अञ्चकस्यअञ्चकयोःअञ्चकानाम्
सप्तमी (in/on/at/among)अञ्चकेअञ्चकयोःअञ्चकेषु
सम्बोधनम् (O!)हे अञ्चक!हे अञ्चकौ!हे अञ्चकाः!